उत् + कच् धातुरूपाणि - कचँ बन्धने - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कचते
उत्कचेते
उत्कचन्ते
मध्यम
उत्कचसे
उत्कचेथे
उत्कचध्वे
उत्तम
उत्कचे
उत्कचावहे
उत्कचामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उच्चकचे
उच्चकचाते
उच्चकचिरे
मध्यम
उच्चकचिषे
उच्चकचाथे
उच्चकचिध्वे
उत्तम
उच्चकचे
उच्चकचिवहे
उच्चकचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कचिता
उत्कचितारौ
उत्कचितारः
मध्यम
उत्कचितासे
उत्कचितासाथे
उत्कचिताध्वे
उत्तम
उत्कचिताहे
उत्कचितास्वहे
उत्कचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कचिष्यते
उत्कचिष्येते
उत्कचिष्यन्ते
मध्यम
उत्कचिष्यसे
उत्कचिष्येथे
उत्कचिष्यध्वे
उत्तम
उत्कचिष्ये
उत्कचिष्यावहे
उत्कचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कचताम्
उत्कचेताम्
उत्कचन्ताम्
मध्यम
उत्कचस्व
उत्कचेथाम्
उत्कचध्वम्
उत्तम
उत्कचै
उत्कचावहै
उत्कचामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदकचत
उदकचेताम्
उदकचन्त
मध्यम
उदकचथाः
उदकचेथाम्
उदकचध्वम्
उत्तम
उदकचे
उदकचावहि
उदकचामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कचेत
उत्कचेयाताम्
उत्कचेरन्
मध्यम
उत्कचेथाः
उत्कचेयाथाम्
उत्कचेध्वम्
उत्तम
उत्कचेय
उत्कचेवहि
उत्कचेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उत्कचिषीष्ट
उत्कचिषीयास्ताम्
उत्कचिषीरन्
मध्यम
उत्कचिषीष्ठाः
उत्कचिषीयास्थाम्
उत्कचिषीध्वम्
उत्तम
उत्कचिषीय
उत्कचिषीवहि
उत्कचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदकचिष्ट
उदकचिषाताम्
उदकचिषत
मध्यम
उदकचिष्ठाः
उदकचिषाथाम्
उदकचिढ्वम्
उत्तम
उदकचिषि
उदकचिष्वहि
उदकचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदकचिष्यत
उदकचिष्येताम्
उदकचिष्यन्त
मध्यम
उदकचिष्यथाः
उदकचिष्येथाम्
उदकचिष्यध्वम्
उत्तम
उदकचिष्ये
उदकचिष्यावहि
उदकचिष्यामहि