उत् + अत् धातुरूपाणि - अतँ सातत्यगमने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उदतति
उदततः
उदतन्ति
मध्यम
उदतसि
उदतथः
उदतथ
उत्तम
उदतामि
उदतावः
उदतामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उदात
उदाततुः
उदातुः
मध्यम
उदातिथ
उदातथुः
उदात
उत्तम
उदात
उदातिव
उदातिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उदतिता
उदतितारौ
उदतितारः
मध्यम
उदतितासि
उदतितास्थः
उदतितास्थ
उत्तम
उदतितास्मि
उदतितास्वः
उदतितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उदतिष्यति
उदतिष्यतः
उदतिष्यन्ति
मध्यम
उदतिष्यसि
उदतिष्यथः
उदतिष्यथ
उत्तम
उदतिष्यामि
उदतिष्यावः
उदतिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उदततात् / उदतताद् / उदततु
उदतताम्
उदतन्तु
मध्यम
उदततात् / उदतताद् / उदत
उदततम्
उदतत
उत्तम
उदतानि
उदताव
उदताम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदातत् / उदातद्
उदातताम्
उदातन्
मध्यम
उदातः
उदाततम्
उदातत
उत्तम
उदातम्
उदाताव
उदाताम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदतेत् / उदतेद्
उदतेताम्
उदतेयुः
मध्यम
उदतेः
उदतेतम्
उदतेत
उत्तम
उदतेयम्
उदतेव
उदतेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदत्यात् / उदत्याद्
उदत्यास्ताम्
उदत्यासुः
मध्यम
उदत्याः
उदत्यास्तम्
उदत्यास्त
उत्तम
उदत्यासम्
उदत्यास्व
उदत्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदातीत् / उदातीद्
उदातिष्टाम्
उदातिषुः
मध्यम
उदातीः
उदातिष्टम्
उदातिष्ट
उत्तम
उदातिषम्
उदातिष्व
उदातिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उदातिष्यत् / उदातिष्यद्
उदातिष्यताम्
उदातिष्यन्
मध्यम
उदातिष्यः
उदातिष्यतम्
उदातिष्यत
उत्तम
उदातिष्यम्
उदातिष्याव
उदातिष्याम