ई धातुरूपाणि - ईङ् गतौ - दिवादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चक्राते / अयांचक्राते / अयाम्बभूवतुः / अयांबभूवतुः / अयामासतुः
अयाञ्चक्रिरे / अयांचक्रिरे / अयाम्बभूवुः / अयांबभूवुः / अयामासुः
मध्यम
अयाञ्चकृषे / अयांचकृषे / अयाम्बभूविथ / अयांबभूविथ / अयामासिथ
अयाञ्चक्राथे / अयांचक्राथे / अयाम्बभूवथुः / अयांबभूवथुः / अयामासथुः
अयाञ्चकृढ्वे / अयांचकृढ्वे / अयाम्बभूव / अयांबभूव / अयामास
उत्तम
अयाञ्चक्रे / अयांचक्रे / अयाम्बभूव / अयांबभूव / अयामास
अयाञ्चकृवहे / अयांचकृवहे / अयाम्बभूविव / अयांबभूविव / अयामासिव
अयाञ्चकृमहे / अयांचकृमहे / अयाम्बभूविम / अयांबभूविम / अयामासिम