ईष् धातुरूपाणि - ईषँ गतिहिंसादर्शनेषु - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ईषाञ्चक्रे / ईषांचक्रे / ईषाम्बभूवे / ईषांबभूवे / ईषामाहे
ईषाञ्चक्राते / ईषांचक्राते / ईषाम्बभूवाते / ईषांबभूवाते / ईषामासाते
ईषाञ्चक्रिरे / ईषांचक्रिरे / ईषाम्बभूविरे / ईषांबभूविरे / ईषामासिरे
मध्यम
ईषाञ्चकृषे / ईषांचकृषे / ईषाम्बभूविषे / ईषांबभूविषे / ईषामासिषे
ईषाञ्चक्राथे / ईषांचक्राथे / ईषाम्बभूवाथे / ईषांबभूवाथे / ईषामासाथे
ईषाञ्चकृढ्वे / ईषांचकृढ्वे / ईषाम्बभूविध्वे / ईषांबभूविध्वे / ईषाम्बभूविढ्वे / ईषांबभूविढ्वे / ईषामासिध्वे
उत्तम
ईषाञ्चक्रे / ईषांचक्रे / ईषाम्बभूवे / ईषांबभूवे / ईषामाहे
ईषाञ्चकृवहे / ईषांचकृवहे / ईषाम्बभूविवहे / ईषांबभूविवहे / ईषामासिवहे
ईषाञ्चकृमहे / ईषांचकृमहे / ईषाम्बभूविमहे / ईषांबभूविमहे / ईषामासिमहे