ईष् धातुरूपाणि - ईषँ गतिहिंसादर्शनेषु - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ईषाञ्चक्रे / ईषांचक्रे / ईषाम्बभूव / ईषांबभूव / ईषामास
ईषाञ्चक्राते / ईषांचक्राते / ईषाम्बभूवतुः / ईषांबभूवतुः / ईषामासतुः
ईषाञ्चक्रिरे / ईषांचक्रिरे / ईषाम्बभूवुः / ईषांबभूवुः / ईषामासुः
मध्यम
ईषाञ्चकृषे / ईषांचकृषे / ईषाम्बभूविथ / ईषांबभूविथ / ईषामासिथ
ईषाञ्चक्राथे / ईषांचक्राथे / ईषाम्बभूवथुः / ईषांबभूवथुः / ईषामासथुः
ईषाञ्चकृढ्वे / ईषांचकृढ्वे / ईषाम्बभूव / ईषांबभूव / ईषामास
उत्तम
ईषाञ्चक्रे / ईषांचक्रे / ईषाम्बभूव / ईषांबभूव / ईषामास
ईषाञ्चकृवहे / ईषांचकृवहे / ईषाम्बभूविव / ईषांबभूविव / ईषामासिव
ईषाञ्चकृमहे / ईषांचकृमहे / ईषाम्बभूविम / ईषांबभूविम / ईषामासिम