ईर् धातुरूपाणि - ईरँ गतौ कम्पने च - अदादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ईराञ्चक्रे / ईरांचक्रे / ईराम्बभूव / ईरांबभूव / ईरामास
ईराञ्चक्राते / ईरांचक्राते / ईराम्बभूवतुः / ईरांबभूवतुः / ईरामासतुः
ईराञ्चक्रिरे / ईरांचक्रिरे / ईराम्बभूवुः / ईरांबभूवुः / ईरामासुः
मध्यम
ईराञ्चकृषे / ईरांचकृषे / ईराम्बभूविथ / ईरांबभूविथ / ईरामासिथ
ईराञ्चक्राथे / ईरांचक्राथे / ईराम्बभूवथुः / ईरांबभूवथुः / ईरामासथुः
ईराञ्चकृढ्वे / ईरांचकृढ्वे / ईराम्बभूव / ईरांबभूव / ईरामास
उत्तम
ईराञ्चक्रे / ईरांचक्रे / ईराम्बभूव / ईरांबभूव / ईरामास
ईराञ्चकृवहे / ईरांचकृवहे / ईराम्बभूविव / ईरांबभूविव / ईरामासिव
ईराञ्चकृमहे / ईरांचकृमहे / ईराम्बभूविम / ईरांबभूविम / ईरामासिम