ईर्क्ष्य् धातुरूपाणि - ईर्क्ष्यँ ईर्ष्यार्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ईर्क्ष्यति
ईर्क्ष्यतः
ईर्क्ष्यन्ति
मध्यम
ईर्क्ष्यसि
ईर्क्ष्यथः
ईर्क्ष्यथ
उत्तम
ईर्क्ष्यामि
ईर्क्ष्यावः
ईर्क्ष्यामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ईर्क्षाञ्चकार / ईर्क्षांचकार / ईर्क्षाम्बभूव / ईर्क्षांबभूव / ईर्क्षामास
ईर्क्षाञ्चक्रतुः / ईर्क्षांचक्रतुः / ईर्क्षाम्बभूवतुः / ईर्क्षांबभूवतुः / ईर्क्षामासतुः
ईर्क्षाञ्चक्रुः / ईर्क्षांचक्रुः / ईर्क्षाम्बभूवुः / ईर्क्षांबभूवुः / ईर्क्षामासुः
मध्यम
ईर्क्षाञ्चकर्थ / ईर्क्षांचकर्थ / ईर्क्षाम्बभूविथ / ईर्क्षांबभूविथ / ईर्क्षामासिथ
ईर्क्षाञ्चक्रथुः / ईर्क्षांचक्रथुः / ईर्क्षाम्बभूवथुः / ईर्क्षांबभूवथुः / ईर्क्षामासथुः
ईर्क्षाञ्चक्र / ईर्क्षांचक्र / ईर्क्षाम्बभूव / ईर्क्षांबभूव / ईर्क्षामास
उत्तम
ईर्क्षाञ्चकर / ईर्क्षांचकर / ईर्क्षाञ्चकार / ईर्क्षांचकार / ईर्क्षाम्बभूव / ईर्क्षांबभूव / ईर्क्षामास
ईर्क्षाञ्चकृव / ईर्क्षांचकृव / ईर्क्षाम्बभूविव / ईर्क्षांबभूविव / ईर्क्षामासिव
ईर्क्षाञ्चकृम / ईर्क्षांचकृम / ईर्क्षाम्बभूविम / ईर्क्षांबभूविम / ईर्क्षामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ईर्क्षिता
ईर्क्षितारौ
ईर्क्षितारः
मध्यम
ईर्क्षितासि
ईर्क्षितास्थः
ईर्क्षितास्थ
उत्तम
ईर्क्षितास्मि
ईर्क्षितास्वः
ईर्क्षितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ईर्क्षिष्यति
ईर्क्षिष्यतः
ईर्क्षिष्यन्ति
मध्यम
ईर्क्षिष्यसि
ईर्क्षिष्यथः
ईर्क्षिष्यथ
उत्तम
ईर्क्षिष्यामि
ईर्क्षिष्यावः
ईर्क्षिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ईर्क्ष्यतात् / ईर्क्ष्यताद् / ईर्क्ष्यतु
ईर्क्ष्यताम्
ईर्क्ष्यन्तु
मध्यम
ईर्क्ष्यतात् / ईर्क्ष्यताद् / ईर्क्ष्य
ईर्क्ष्यतम्
ईर्क्ष्यत
उत्तम
ईर्क्ष्याणि
ईर्क्ष्याव
ईर्क्ष्याम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐर्क्ष्यत् / ऐर्क्ष्यद्
ऐर्क्ष्यताम्
ऐर्क्ष्यन्
मध्यम
ऐर्क्ष्यः
ऐर्क्ष्यतम्
ऐर्क्ष्यत
उत्तम
ऐर्क्ष्यम्
ऐर्क्ष्याव
ऐर्क्ष्याम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईर्क्ष्येत् / ईर्क्ष्येद्
ईर्क्ष्येताम्
ईर्क्ष्येयुः
मध्यम
ईर्क्ष्येः
ईर्क्ष्येतम्
ईर्क्ष्येत
उत्तम
ईर्क्ष्येयम्
ईर्क्ष्येव
ईर्क्ष्येम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईर्क्ष्यात् / ईर्क्ष्याद्
ईर्क्ष्यास्ताम्
ईर्क्ष्यासुः
मध्यम
ईर्क्ष्याः
ईर्क्ष्यास्तम्
ईर्क्ष्यास्त
उत्तम
ईर्क्ष्यासम्
ईर्क्ष्यास्व
ईर्क्ष्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐर्क्षीत् / ऐर्क्षीद्
ऐर्क्षिष्टाम्
ऐर्क्षिषुः
मध्यम
ऐर्क्षीः
ऐर्क्षिष्टम्
ऐर्क्षिष्ट
उत्तम
ऐर्क्षिषम्
ऐर्क्षिष्व
ऐर्क्षिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐर्क्षिष्यत् / ऐर्क्षिष्यद्
ऐर्क्षिष्यताम्
ऐर्क्षिष्यन्
मध्यम
ऐर्क्षिष्यः
ऐर्क्षिष्यतम्
ऐर्क्षिष्यत
उत्तम
ऐर्क्षिष्यम्
ऐर्क्षिष्याव
ऐर्क्षिष्याम