ईड् धातुरूपाणि - ईडँ स्तुतौ - चुरादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ईडयाञ्चक्रे / ईडयांचक्रे / ईडयाम्बभूवे / ईडयांबभूवे / ईडयामाहे
ईडयाञ्चक्राते / ईडयांचक्राते / ईडयाम्बभूवाते / ईडयांबभूवाते / ईडयामासाते
ईडयाञ्चक्रिरे / ईडयांचक्रिरे / ईडयाम्बभूविरे / ईडयांबभूविरे / ईडयामासिरे
मध्यम
ईडयाञ्चकृषे / ईडयांचकृषे / ईडयाम्बभूविषे / ईडयांबभूविषे / ईडयामासिषे
ईडयाञ्चक्राथे / ईडयांचक्राथे / ईडयाम्बभूवाथे / ईडयांबभूवाथे / ईडयामासाथे
ईडयाञ्चकृढ्वे / ईडयांचकृढ्वे / ईडयाम्बभूविध्वे / ईडयांबभूविध्वे / ईडयाम्बभूविढ्वे / ईडयांबभूविढ्वे / ईडयामासिध्वे
उत्तम
ईडयाञ्चक्रे / ईडयांचक्रे / ईडयाम्बभूवे / ईडयांबभूवे / ईडयामाहे
ईडयाञ्चकृवहे / ईडयांचकृवहे / ईडयाम्बभूविवहे / ईडयांबभूविवहे / ईडयामासिवहे
ईडयाञ्चकृमहे / ईडयांचकृमहे / ईडयाम्बभूविमहे / ईडयांबभूविमहे / ईडयामासिमहे