ईड् धातुरूपाणि - ईडँ स्तुतौ - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ईडयति
ईडयतः
ईडयन्ति
मध्यम
ईडयसि
ईडयथः
ईडयथ
उत्तम
ईडयामि
ईडयावः
ईडयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ईडयाञ्चकार / ईडयांचकार / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चक्रतुः / ईडयांचक्रतुः / ईडयाम्बभूवतुः / ईडयांबभूवतुः / ईडयामासतुः
ईडयाञ्चक्रुः / ईडयांचक्रुः / ईडयाम्बभूवुः / ईडयांबभूवुः / ईडयामासुः
मध्यम
ईडयाञ्चकर्थ / ईडयांचकर्थ / ईडयाम्बभूविथ / ईडयांबभूविथ / ईडयामासिथ
ईडयाञ्चक्रथुः / ईडयांचक्रथुः / ईडयाम्बभूवथुः / ईडयांबभूवथुः / ईडयामासथुः
ईडयाञ्चक्र / ईडयांचक्र / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
उत्तम
ईडयाञ्चकर / ईडयांचकर / ईडयाञ्चकार / ईडयांचकार / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चकृव / ईडयांचकृव / ईडयाम्बभूविव / ईडयांबभूविव / ईडयामासिव
ईडयाञ्चकृम / ईडयांचकृम / ईडयाम्बभूविम / ईडयांबभूविम / ईडयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ईडयिता
ईडयितारौ
ईडयितारः
मध्यम
ईडयितासि
ईडयितास्थः
ईडयितास्थ
उत्तम
ईडयितास्मि
ईडयितास्वः
ईडयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ईडयिष्यति
ईडयिष्यतः
ईडयिष्यन्ति
मध्यम
ईडयिष्यसि
ईडयिष्यथः
ईडयिष्यथ
उत्तम
ईडयिष्यामि
ईडयिष्यावः
ईडयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ईडयतात् / ईडयताद् / ईडयतु
ईडयताम्
ईडयन्तु
मध्यम
ईडयतात् / ईडयताद् / ईडय
ईडयतम्
ईडयत
उत्तम
ईडयानि
ईडयाव
ईडयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐडयत् / ऐडयद्
ऐडयताम्
ऐडयन्
मध्यम
ऐडयः
ऐडयतम्
ऐडयत
उत्तम
ऐडयम्
ऐडयाव
ऐडयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईडयेत् / ईडयेद्
ईडयेताम्
ईडयेयुः
मध्यम
ईडयेः
ईडयेतम्
ईडयेत
उत्तम
ईडयेयम्
ईडयेव
ईडयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईड्यात् / ईड्याद्
ईड्यास्ताम्
ईड्यासुः
मध्यम
ईड्याः
ईड्यास्तम्
ईड्यास्त
उत्तम
ईड्यासम्
ईड्यास्व
ईड्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐडिडत् / ऐडिडद्
ऐडिडताम्
ऐडिडन्
मध्यम
ऐडिडः
ऐडिडतम्
ऐडिडत
उत्तम
ऐडिडम्
ऐडिडाव
ऐडिडाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐडयिष्यत् / ऐडयिष्यद्
ऐडयिष्यताम्
ऐडयिष्यन्
मध्यम
ऐडयिष्यः
ऐडयिष्यतम्
ऐडयिष्यत
उत्तम
ऐडयिष्यम्
ऐडयिष्याव
ऐडयिष्याम