ईड् धातुरूपाणि - ईडँ स्तुतौ - चुरादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ईडयते
ईडयेते
ईडयन्ते
मध्यम
ईडयसे
ईडयेथे
ईडयध्वे
उत्तम
ईडये
ईडयावहे
ईडयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ईडयाञ्चक्रे / ईडयांचक्रे / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चक्राते / ईडयांचक्राते / ईडयाम्बभूवतुः / ईडयांबभूवतुः / ईडयामासतुः
ईडयाञ्चक्रिरे / ईडयांचक्रिरे / ईडयाम्बभूवुः / ईडयांबभूवुः / ईडयामासुः
मध्यम
ईडयाञ्चकृषे / ईडयांचकृषे / ईडयाम्बभूविथ / ईडयांबभूविथ / ईडयामासिथ
ईडयाञ्चक्राथे / ईडयांचक्राथे / ईडयाम्बभूवथुः / ईडयांबभूवथुः / ईडयामासथुः
ईडयाञ्चकृढ्वे / ईडयांचकृढ्वे / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
उत्तम
ईडयाञ्चक्रे / ईडयांचक्रे / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चकृवहे / ईडयांचकृवहे / ईडयाम्बभूविव / ईडयांबभूविव / ईडयामासिव
ईडयाञ्चकृमहे / ईडयांचकृमहे / ईडयाम्बभूविम / ईडयांबभूविम / ईडयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ईडयिता
ईडयितारौ
ईडयितारः
मध्यम
ईडयितासे
ईडयितासाथे
ईडयिताध्वे
उत्तम
ईडयिताहे
ईडयितास्वहे
ईडयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ईडयिष्यते
ईडयिष्येते
ईडयिष्यन्ते
मध्यम
ईडयिष्यसे
ईडयिष्येथे
ईडयिष्यध्वे
उत्तम
ईडयिष्ये
ईडयिष्यावहे
ईडयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ईडयताम्
ईडयेताम्
ईडयन्ताम्
मध्यम
ईडयस्व
ईडयेथाम्
ईडयध्वम्
उत्तम
ईडयै
ईडयावहै
ईडयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐडयत
ऐडयेताम्
ऐडयन्त
मध्यम
ऐडयथाः
ऐडयेथाम्
ऐडयध्वम्
उत्तम
ऐडये
ऐडयावहि
ऐडयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईडयेत
ईडयेयाताम्
ईडयेरन्
मध्यम
ईडयेथाः
ईडयेयाथाम्
ईडयेध्वम्
उत्तम
ईडयेय
ईडयेवहि
ईडयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईडयिषीष्ट
ईडयिषीयास्ताम्
ईडयिषीरन्
मध्यम
ईडयिषीष्ठाः
ईडयिषीयास्थाम्
ईडयिषीढ्वम् / ईडयिषीध्वम्
उत्तम
ईडयिषीय
ईडयिषीवहि
ईडयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐडिडत
ऐडिडेताम्
ऐडिडन्त
मध्यम
ऐडिडथाः
ऐडिडेथाम्
ऐडिडध्वम्
उत्तम
ऐडिडे
ऐडिडावहि
ऐडिडामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐडयिष्यत
ऐडयिष्येताम्
ऐडयिष्यन्त
मध्यम
ऐडयिष्यथाः
ऐडयिष्येथाम्
ऐडयिष्यध्वम्
उत्तम
ऐडयिष्ये
ऐडयिष्यावहि
ऐडयिष्यामहि