ईड् धातुरूपाणि - ईडँ स्तुतौ - चुरादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ईडयाञ्चकार / ईडयांचकार / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चक्रतुः / ईडयांचक्रतुः / ईडयाम्बभूवतुः / ईडयांबभूवतुः / ईडयामासतुः
ईडयाञ्चक्रुः / ईडयांचक्रुः / ईडयाम्बभूवुः / ईडयांबभूवुः / ईडयामासुः
मध्यम
ईडयाञ्चकर्थ / ईडयांचकर्थ / ईडयाम्बभूविथ / ईडयांबभूविथ / ईडयामासिथ
ईडयाञ्चक्रथुः / ईडयांचक्रथुः / ईडयाम्बभूवथुः / ईडयांबभूवथुः / ईडयामासथुः
ईडयाञ्चक्र / ईडयांचक्र / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
उत्तम
ईडयाञ्चकर / ईडयांचकर / ईडयाञ्चकार / ईडयांचकार / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चकृव / ईडयांचकृव / ईडयाम्बभूविव / ईडयांबभूविव / ईडयामासिव
ईडयाञ्चकृम / ईडयांचकृम / ईडयाम्बभूविम / ईडयांबभूविम / ईडयामासिम