ईड् धातुरूपाणि - ईडँ स्तुतौ - चुरादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ईडयाञ्चक्रे / ईडयांचक्रे / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चक्राते / ईडयांचक्राते / ईडयाम्बभूवतुः / ईडयांबभूवतुः / ईडयामासतुः
ईडयाञ्चक्रिरे / ईडयांचक्रिरे / ईडयाम्बभूवुः / ईडयांबभूवुः / ईडयामासुः
मध्यम
ईडयाञ्चकृषे / ईडयांचकृषे / ईडयाम्बभूविथ / ईडयांबभूविथ / ईडयामासिथ
ईडयाञ्चक्राथे / ईडयांचक्राथे / ईडयाम्बभूवथुः / ईडयांबभूवथुः / ईडयामासथुः
ईडयाञ्चकृढ्वे / ईडयांचकृढ्वे / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
उत्तम
ईडयाञ्चक्रे / ईडयांचक्रे / ईडयाम्बभूव / ईडयांबभूव / ईडयामास
ईडयाञ्चकृवहे / ईडयांचकृवहे / ईडयाम्बभूविव / ईडयांबभूविव / ईडयामासिव
ईडयाञ्चकृमहे / ईडयांचकृमहे / ईडयाम्बभूविम / ईडयांबभूविम / ईडयामासिम