ईङ्ख् + णिच् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खयति
ईङ्खयतः
ईङ्खयन्ति
मध्यम
ईङ्खयसि
ईङ्खयथः
ईङ्खयथ
उत्तम
ईङ्खयामि
ईङ्खयावः
ईङ्खयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खयाञ्चकार / ईङ्खयांचकार / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
ईङ्खयाञ्चक्रतुः / ईङ्खयांचक्रतुः / ईङ्खयाम्बभूवतुः / ईङ्खयांबभूवतुः / ईङ्खयामासतुः
ईङ्खयाञ्चक्रुः / ईङ्खयांचक्रुः / ईङ्खयाम्बभूवुः / ईङ्खयांबभूवुः / ईङ्खयामासुः
मध्यम
ईङ्खयाञ्चकर्थ / ईङ्खयांचकर्थ / ईङ्खयाम्बभूविथ / ईङ्खयांबभूविथ / ईङ्खयामासिथ
ईङ्खयाञ्चक्रथुः / ईङ्खयांचक्रथुः / ईङ्खयाम्बभूवथुः / ईङ्खयांबभूवथुः / ईङ्खयामासथुः
ईङ्खयाञ्चक्र / ईङ्खयांचक्र / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
उत्तम
ईङ्खयाञ्चकर / ईङ्खयांचकर / ईङ्खयाञ्चकार / ईङ्खयांचकार / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
ईङ्खयाञ्चकृव / ईङ्खयांचकृव / ईङ्खयाम्बभूविव / ईङ्खयांबभूविव / ईङ्खयामासिव
ईङ्खयाञ्चकृम / ईङ्खयांचकृम / ईङ्खयाम्बभूविम / ईङ्खयांबभूविम / ईङ्खयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खयिता
ईङ्खयितारौ
ईङ्खयितारः
मध्यम
ईङ्खयितासि
ईङ्खयितास्थः
ईङ्खयितास्थ
उत्तम
ईङ्खयितास्मि
ईङ्खयितास्वः
ईङ्खयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खयिष्यति
ईङ्खयिष्यतः
ईङ्खयिष्यन्ति
मध्यम
ईङ्खयिष्यसि
ईङ्खयिष्यथः
ईङ्खयिष्यथ
उत्तम
ईङ्खयिष्यामि
ईङ्खयिष्यावः
ईङ्खयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खयतात् / ईङ्खयताद् / ईङ्खयतु
ईङ्खयताम्
ईङ्खयन्तु
मध्यम
ईङ्खयतात् / ईङ्खयताद् / ईङ्खय
ईङ्खयतम्
ईङ्खयत
उत्तम
ईङ्खयानि
ईङ्खयाव
ईङ्खयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐङ्खयत् / ऐङ्खयद्
ऐङ्खयताम्
ऐङ्खयन्
मध्यम
ऐङ्खयः
ऐङ्खयतम्
ऐङ्खयत
उत्तम
ऐङ्खयम्
ऐङ्खयाव
ऐङ्खयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खयेत् / ईङ्खयेद्
ईङ्खयेताम्
ईङ्खयेयुः
मध्यम
ईङ्खयेः
ईङ्खयेतम्
ईङ्खयेत
उत्तम
ईङ्खयेयम्
ईङ्खयेव
ईङ्खयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्ख्यात् / ईङ्ख्याद्
ईङ्ख्यास्ताम्
ईङ्ख्यासुः
मध्यम
ईङ्ख्याः
ईङ्ख्यास्तम्
ईङ्ख्यास्त
उत्तम
ईङ्ख्यासम्
ईङ्ख्यास्व
ईङ्ख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐञ्चिखत् / ऐञ्चिखद्
ऐञ्चिखताम्
ऐञ्चिखन्
मध्यम
ऐञ्चिखः
ऐञ्चिखतम्
ऐञ्चिखत
उत्तम
ऐञ्चिखम्
ऐञ्चिखाव
ऐञ्चिखाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐङ्खयिष्यत् / ऐङ्खयिष्यद्
ऐङ्खयिष्यताम्
ऐङ्खयिष्यन्
मध्यम
ऐङ्खयिष्यः
ऐङ्खयिष्यतम्
ऐङ्खयिष्यत
उत्तम
ऐङ्खयिष्यम्
ऐङ्खयिष्याव
ऐङ्खयिष्याम