ईङ्ख् + णिच् धातुरूपाणि - ईखिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खयते
ईङ्खयेते
ईङ्खयन्ते
मध्यम
ईङ्खयसे
ईङ्खयेथे
ईङ्खयध्वे
उत्तम
ईङ्खये
ईङ्खयावहे
ईङ्खयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खयाञ्चक्रे / ईङ्खयांचक्रे / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
ईङ्खयाञ्चक्राते / ईङ्खयांचक्राते / ईङ्खयाम्बभूवतुः / ईङ्खयांबभूवतुः / ईङ्खयामासतुः
ईङ्खयाञ्चक्रिरे / ईङ्खयांचक्रिरे / ईङ्खयाम्बभूवुः / ईङ्खयांबभूवुः / ईङ्खयामासुः
मध्यम
ईङ्खयाञ्चकृषे / ईङ्खयांचकृषे / ईङ्खयाम्बभूविथ / ईङ्खयांबभूविथ / ईङ्खयामासिथ
ईङ्खयाञ्चक्राथे / ईङ्खयांचक्राथे / ईङ्खयाम्बभूवथुः / ईङ्खयांबभूवथुः / ईङ्खयामासथुः
ईङ्खयाञ्चकृढ्वे / ईङ्खयांचकृढ्वे / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
उत्तम
ईङ्खयाञ्चक्रे / ईङ्खयांचक्रे / ईङ्खयाम्बभूव / ईङ्खयांबभूव / ईङ्खयामास
ईङ्खयाञ्चकृवहे / ईङ्खयांचकृवहे / ईङ्खयाम्बभूविव / ईङ्खयांबभूविव / ईङ्खयामासिव
ईङ्खयाञ्चकृमहे / ईङ्खयांचकृमहे / ईङ्खयाम्बभूविम / ईङ्खयांबभूविम / ईङ्खयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खयिता
ईङ्खयितारौ
ईङ्खयितारः
मध्यम
ईङ्खयितासे
ईङ्खयितासाथे
ईङ्खयिताध्वे
उत्तम
ईङ्खयिताहे
ईङ्खयितास्वहे
ईङ्खयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खयिष्यते
ईङ्खयिष्येते
ईङ्खयिष्यन्ते
मध्यम
ईङ्खयिष्यसे
ईङ्खयिष्येथे
ईङ्खयिष्यध्वे
उत्तम
ईङ्खयिष्ये
ईङ्खयिष्यावहे
ईङ्खयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खयताम्
ईङ्खयेताम्
ईङ्खयन्ताम्
मध्यम
ईङ्खयस्व
ईङ्खयेथाम्
ईङ्खयध्वम्
उत्तम
ईङ्खयै
ईङ्खयावहै
ईङ्खयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐङ्खयत
ऐङ्खयेताम्
ऐङ्खयन्त
मध्यम
ऐङ्खयथाः
ऐङ्खयेथाम्
ऐङ्खयध्वम्
उत्तम
ऐङ्खये
ऐङ्खयावहि
ऐङ्खयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खयेत
ईङ्खयेयाताम्
ईङ्खयेरन्
मध्यम
ईङ्खयेथाः
ईङ्खयेयाथाम्
ईङ्खयेध्वम्
उत्तम
ईङ्खयेय
ईङ्खयेवहि
ईङ्खयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईङ्खयिषीष्ट
ईङ्खयिषीयास्ताम्
ईङ्खयिषीरन्
मध्यम
ईङ्खयिषीष्ठाः
ईङ्खयिषीयास्थाम्
ईङ्खयिषीढ्वम् / ईङ्खयिषीध्वम्
उत्तम
ईङ्खयिषीय
ईङ्खयिषीवहि
ईङ्खयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐञ्चिखत
ऐञ्चिखेताम्
ऐञ्चिखन्त
मध्यम
ऐञ्चिखथाः
ऐञ्चिखेथाम्
ऐञ्चिखध्वम्
उत्तम
ऐञ्चिखे
ऐञ्चिखावहि
ऐञ्चिखामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐङ्खयिष्यत
ऐङ्खयिष्येताम्
ऐङ्खयिष्यन्त
मध्यम
ऐङ्खयिष्यथाः
ऐङ्खयिष्येथाम्
ऐङ्खयिष्यध्वम्
उत्तम
ऐङ्खयिष्ये
ऐङ्खयिष्यावहि
ऐङ्खयिष्यामहि