ईख् + णिच् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ईखयते
ईखयेते
ईखयन्ते
मध्यम
ईखयसे
ईखयेथे
ईखयध्वे
उत्तम
ईखये
ईखयावहे
ईखयामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ईखयाञ्चक्रे / ईखयांचक्रे / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
ईखयाञ्चक्राते / ईखयांचक्राते / ईखयाम्बभूवतुः / ईखयांबभूवतुः / ईखयामासतुः
ईखयाञ्चक्रिरे / ईखयांचक्रिरे / ईखयाम्बभूवुः / ईखयांबभूवुः / ईखयामासुः
मध्यम
ईखयाञ्चकृषे / ईखयांचकृषे / ईखयाम्बभूविथ / ईखयांबभूविथ / ईखयामासिथ
ईखयाञ्चक्राथे / ईखयांचक्राथे / ईखयाम्बभूवथुः / ईखयांबभूवथुः / ईखयामासथुः
ईखयाञ्चकृढ्वे / ईखयांचकृढ्वे / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
उत्तम
ईखयाञ्चक्रे / ईखयांचक्रे / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
ईखयाञ्चकृवहे / ईखयांचकृवहे / ईखयाम्बभूविव / ईखयांबभूविव / ईखयामासिव
ईखयाञ्चकृमहे / ईखयांचकृमहे / ईखयाम्बभूविम / ईखयांबभूविम / ईखयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ईखयिता
ईखयितारौ
ईखयितारः
मध्यम
ईखयितासे
ईखयितासाथे
ईखयिताध्वे
उत्तम
ईखयिताहे
ईखयितास्वहे
ईखयितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ईखयिष्यते
ईखयिष्येते
ईखयिष्यन्ते
मध्यम
ईखयिष्यसे
ईखयिष्येथे
ईखयिष्यध्वे
उत्तम
ईखयिष्ये
ईखयिष्यावहे
ईखयिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ईखयताम्
ईखयेताम्
ईखयन्ताम्
मध्यम
ईखयस्व
ईखयेथाम्
ईखयध्वम्
उत्तम
ईखयै
ईखयावहै
ईखयामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐखयत
ऐखयेताम्
ऐखयन्त
मध्यम
ऐखयथाः
ऐखयेथाम्
ऐखयध्वम्
उत्तम
ऐखये
ऐखयावहि
ऐखयामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईखयेत
ईखयेयाताम्
ईखयेरन्
मध्यम
ईखयेथाः
ईखयेयाथाम्
ईखयेध्वम्
उत्तम
ईखयेय
ईखयेवहि
ईखयेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ईखयिषीष्ट
ईखयिषीयास्ताम्
ईखयिषीरन्
मध्यम
ईखयिषीष्ठाः
ईखयिषीयास्थाम्
ईखयिषीढ्वम् / ईखयिषीध्वम्
उत्तम
ईखयिषीय
ईखयिषीवहि
ईखयिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐचिखत
ऐचिखेताम्
ऐचिखन्त
मध्यम
ऐचिखथाः
ऐचिखेथाम्
ऐचिखध्वम्
उत्तम
ऐचिखे
ऐचिखावहि
ऐचिखामहि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऐखयिष्यत
ऐखयिष्येताम्
ऐखयिष्यन्त
मध्यम
ऐखयिष्यथाः
ऐखयिष्येथाम्
ऐखयिष्यध्वम्
उत्तम
ऐखयिष्ये
ऐखयिष्यावहि
ऐखयिष्यामहि