ईख् + णिच् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ईखयाञ्चकार / ईखयांचकार / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
ईखयाञ्चक्रतुः / ईखयांचक्रतुः / ईखयाम्बभूवतुः / ईखयांबभूवतुः / ईखयामासतुः
ईखयाञ्चक्रुः / ईखयांचक्रुः / ईखयाम्बभूवुः / ईखयांबभूवुः / ईखयामासुः
मध्यम
ईखयाञ्चकर्थ / ईखयांचकर्थ / ईखयाम्बभूविथ / ईखयांबभूविथ / ईखयामासिथ
ईखयाञ्चक्रथुः / ईखयांचक्रथुः / ईखयाम्बभूवथुः / ईखयांबभूवथुः / ईखयामासथुः
ईखयाञ्चक्र / ईखयांचक्र / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
उत्तम
ईखयाञ्चकर / ईखयांचकर / ईखयाञ्चकार / ईखयांचकार / ईखयाम्बभूव / ईखयांबभूव / ईखयामास
ईखयाञ्चकृव / ईखयांचकृव / ईखयाम्बभूविव / ईखयांबभूविव / ईखयामासिव
ईखयाञ्चकृम / ईखयांचकृम / ईखयाम्बभूविम / ईखयांबभूविम / ईखयामासिम