इ धातुरूपाणि - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्

इण् गतौ - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अगात् / अगाद्
अगाताम्
अगुः
मध्यम
अगाः
अगातम्
अगात
उत्तम
अगाम्
अगाव
अगाम