इ धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

इङ् अध्ययने नित्यमधिपूर्वः - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यगायिष्यत / अध्यगीष्यत / अध्यायिष्यत / अध्यैष्यत
अध्यगायिष्येताम् / अध्यगीष्येताम् / अध्यायिष्येताम् / अध्यैष्येताम्
अध्यगायिष्यन्त / अध्यगीष्यन्त / अध्यायिष्यन्त / अध्यैष्यन्त
मध्यम
अध्यगायिष्यथाः / अध्यगीष्यथाः / अध्यायिष्यथाः / अध्यैष्यथाः
अध्यगायिष्येथाम् / अध्यगीष्येथाम् / अध्यायिष्येथाम् / अध्यैष्येथाम्
अध्यगायिष्यध्वम् / अध्यगीष्यध्वम् / अध्यायिष्यध्वम् / अध्यैष्यध्वम्
उत्तम
अध्यगायिष्ये / अध्यगीष्ये / अध्यायिष्ये / अध्यैष्ये
अध्यगायिष्यावहि / अध्यगीष्यावहि / अध्यायिष्यावहि / अध्यैष्यावहि
अध्यगायिष्यामहि / अध्यगीष्यामहि / अध्यायिष्यामहि / अध्यैष्यामहि