इ धातुरूपाणि - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

इङ् अध्ययने नित्यमधिपूर्वः - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अध्यगायि / अध्यायि
अध्यगायिषाताम् / अध्यगीषाताम् / अध्यायिषाताम् / अध्यैषाताम्
अध्यगायिषत / अध्यगीषत / अध्यायिषत / अध्यैषत
मध्यम
अध्यगायिष्ठाः / अध्यगीष्ठाः / अध्यायिष्ठाः / अध्यैष्ठाः
अध्यगायिषाथाम् / अध्यगीषाथाम् / अध्यायिषाथाम् / अध्यैषाथाम्
अध्यगायिढ्वम् / अध्यगायिध्वम् / अध्यगीढ्वम् / अध्यायिढ्वम् / अध्यायिध्वम् / अध्यैढ्वम्
उत्तम
अध्यगायिषि / अध्यगीषि / अध्यायिषि / अध्यैषि
अध्यगायिष्वहि / अध्यगीष्वहि / अध्यायिष्वहि / अध्यैष्वहि
अध्यगायिष्महि / अध्यगीष्महि / अध्यायिष्महि / अध्यैष्महि