इन्ध् धातुरूपाणि - ञिइन्धीँ दीप्तौ - रुधादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
इन्धाञ्चक्रे / इन्धांचक्रे / इन्धाम्बभूव / इन्धांबभूव / इन्धामास
इन्धाञ्चक्राते / इन्धांचक्राते / इन्धाम्बभूवतुः / इन्धांबभूवतुः / इन्धामासतुः
इन्धाञ्चक्रिरे / इन्धांचक्रिरे / इन्धाम्बभूवुः / इन्धांबभूवुः / इन्धामासुः
मध्यम
इन्धाञ्चकृषे / इन्धांचकृषे / इन्धाम्बभूविथ / इन्धांबभूविथ / इन्धामासिथ
इन्धाञ्चक्राथे / इन्धांचक्राथे / इन्धाम्बभूवथुः / इन्धांबभूवथुः / इन्धामासथुः
इन्धाञ्चकृढ्वे / इन्धांचकृढ्वे / इन्धाम्बभूव / इन्धांबभूव / इन्धामास
उत्तम
इन्धाञ्चक्रे / इन्धांचक्रे / इन्धाम्बभूव / इन्धांबभूव / इन्धामास
इन्धाञ्चकृवहे / इन्धांचकृवहे / इन्धाम्बभूविव / इन्धांबभूविव / इन्धामासिव
इन्धाञ्चकृमहे / इन्धांचकृमहे / इन्धाम्बभूविम / इन्धांबभूविम / इन्धामासिम