आङ् + वर्च् धातुरूपाणि - वर्चँ दीप्तौ - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आवर्चिता
आवर्चितारौ
आवर्चितारः
मध्यम
आवर्चितासे
आवर्चितासाथे
आवर्चिताध्वे
उत्तम
आवर्चिताहे
आवर्चितास्वहे
आवर्चितास्महे