आङ् + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आमुङ्खिष्यत
आमुङ्खिष्येताम्
आमुङ्खिष्यन्त
मध्यम
आमुङ्खिष्यथाः
आमुङ्खिष्येथाम्
आमुङ्खिष्यध्वम्
उत्तम
आमुङ्खिष्ये
आमुङ्खिष्यावहि
आमुङ्खिष्यामहि