आङ् + मुङ्ख् धातुरूपाणि - मुखिँ गत्यर्थः इत्यपि केचित् - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आमुङ्खीत् / आमुङ्खीद्
आमुङ्खिष्टाम्
आमुङ्खिषुः
मध्यम
आमुङ्खीः
आमुङ्खिष्टम्
आमुङ्खिष्ट
उत्तम
आमुङ्खिषम्
आमुङ्खिष्व
आमुङ्खिष्म