आङ् + ध्राख् धातुरूपाणि - ध्राखृँ शोषणालमर्थ्योः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
आध्राखति
आध्राखतः
आध्राखन्ति
मध्यम
आध्राखसि
आध्राखथः
आध्राखथ
उत्तम
आध्राखामि
आध्राखावः
आध्राखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
आदध्राख
आदध्राखतुः
आदध्राखुः
मध्यम
आदध्राखिथ
आदध्राखथुः
आदध्राख
उत्तम
आदध्राख
आदध्राखिव
आदध्राखिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
आध्राखिता
आध्राखितारौ
आध्राखितारः
मध्यम
आध्राखितासि
आध्राखितास्थः
आध्राखितास्थ
उत्तम
आध्राखितास्मि
आध्राखितास्वः
आध्राखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
आध्राखिष्यति
आध्राखिष्यतः
आध्राखिष्यन्ति
मध्यम
आध्राखिष्यसि
आध्राखिष्यथः
आध्राखिष्यथ
उत्तम
आध्राखिष्यामि
आध्राखिष्यावः
आध्राखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
आध्राखतात् / आध्राखताद् / आध्राखतु
आध्राखताम्
आध्राखन्तु
मध्यम
आध्राखतात् / आध्राखताद् / आध्राख
आध्राखतम्
आध्राखत
उत्तम
आध्राखाणि
आध्राखाव
आध्राखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
आध्राखत् / आध्राखद्
आध्राखताम्
आध्राखन्
मध्यम
आध्राखः
आध्राखतम्
आध्राखत
उत्तम
आध्राखम्
आध्राखाव
आध्राखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आध्राखेत् / आध्राखेद्
आध्राखेताम्
आध्राखेयुः
मध्यम
आध्राखेः
आध्राखेतम्
आध्राखेत
उत्तम
आध्राखेयम्
आध्राखेव
आध्राखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
आध्राख्यात् / आध्राख्याद्
आध्राख्यास्ताम्
आध्राख्यासुः
मध्यम
आध्राख्याः
आध्राख्यास्तम्
आध्राख्यास्त
उत्तम
आध्राख्यासम्
आध्राख्यास्व
आध्राख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
आध्राखीत् / आध्राखीद्
आध्राखिष्टाम्
आध्राखिषुः
मध्यम
आध्राखीः
आध्राखिष्टम्
आध्राखिष्ट
उत्तम
आध्राखिषम्
आध्राखिष्व
आध्राखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
आध्राखिष्यत् / आध्राखिष्यद्
आध्राखिष्यताम्
आध्राखिष्यन्
मध्यम
आध्राखिष्यः
आध्राखिष्यतम्
आध्राखिष्यत
उत्तम
आध्राखिष्यम्
आध्राखिष्याव
आध्राखिष्याम