आङ् + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आत्रन्देत् / आत्रन्देद्
आत्रन्देताम्
आत्रन्देयुः
मध्यम
आत्रन्देः
आत्रन्देतम्
आत्रन्देत
उत्तम
आत्रन्देयम्
आत्रन्देव
आत्रन्देम