आङ् + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आत्रन्दतात् / आत्रन्दताद् / आत्रन्दतु
आत्रन्दताम्
आत्रन्दन्तु
मध्यम
आत्रन्दतात् / आत्रन्दताद् / आत्रन्द
आत्रन्दतम्
आत्रन्दत
उत्तम
आत्रन्दानि
आत्रन्दाव
आत्रन्दाम