आङ् + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आत्रन्दिष्यत् / आत्रन्दिष्यद्
आत्रन्दिष्यताम्
आत्रन्दिष्यन्
मध्यम
आत्रन्दिष्यः
आत्रन्दिष्यतम्
आत्रन्दिष्यत
उत्तम
आत्रन्दिष्यम्
आत्रन्दिष्याव
आत्रन्दिष्याम