आङ् + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आत्रन्द्यात् / आत्रन्द्याद्
आत्रन्द्यास्ताम्
आत्रन्द्यासुः
मध्यम
आत्रन्द्याः
आत्रन्द्यास्तम्
आत्रन्द्यास्त
उत्तम
आत्रन्द्यासम्
आत्रन्द्यास्व
आत्रन्द्यास्म