आङ् + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आकङ्क्येत
आकङ्क्येयाताम्
आकङ्क्येरन्
मध्यम
आकङ्क्येथाः
आकङ्क्येयाथाम्
आकङ्क्येध्वम्
उत्तम
आकङ्क्येय
आकङ्क्येवहि
आकङ्क्येमहि