आङ् + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आकङ्किता
आकङ्कितारौ
आकङ्कितारः
मध्यम
आकङ्कितासे
आकङ्कितासाथे
आकङ्किताध्वे
उत्तम
आकङ्किताहे
आकङ्कितास्वहे
आकङ्कितास्महे