आङ् + कङ्क् धातुरूपाणि - ककिँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आकङ्किषीष्ट
आकङ्किषीयास्ताम्
आकङ्किषीरन्
मध्यम
आकङ्किषीष्ठाः
आकङ्किषीयास्थाम्
आकङ्किषीध्वम्
उत्तम
आकङ्किषीय
आकङ्किषीवहि
आकङ्किषीमहि