अश् धातुरूपाणि - अशूँ व्याप्तौ सङ्घाते च - स्वादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आशिष्यत / आक्ष्यत
आशिष्येताम् / आक्ष्येताम्
आशिष्यन्त / आक्ष्यन्त
मध्यम
आशिष्यथाः / आक्ष्यथाः
आशिष्येथाम् / आक्ष्येथाम्
आशिष्यध्वम् / आक्ष्यध्वम्
उत्तम
आशिष्ये / आक्ष्ये
आशिष्यावहि / आक्ष्यावहि
आशिष्यामहि / आक्ष्यामहि