अश् धातुरूपाणि - अशूँ व्याप्तौ सङ्घाते च - स्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अशिता / अष्टा
अशितारौ / अष्टारौ
अशितारः / अष्टारः
मध्यम
अशितासे / अष्टासे
अशितासाथे / अष्टासाथे
अशिताध्वे / अष्टाध्वे
उत्तम
अशिताहे / अष्टाहे
अशितास्वहे / अष्टास्वहे
अशितास्महे / अष्टास्महे