अव + श्वङ्क् धातुरूपाणि - श्वकिँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवाश्वङ्कत
अवाश्वङ्केताम्
अवाश्वङ्कन्त
मध्यम
अवाश्वङ्कथाः
अवाश्वङ्केथाम्
अवाश्वङ्कध्वम्
उत्तम
अवाश्वङ्के
अवाश्वङ्कावहि
अवाश्वङ्कामहि