अव + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवमुञ्चिषीष्ट
अवमुञ्चिषीयास्ताम्
अवमुञ्चिषीरन्
मध्यम
अवमुञ्चिषीष्ठाः
अवमुञ्चिषीयास्थाम्
अवमुञ्चिषीध्वम्
उत्तम
अवमुञ्चिषीय
अवमुञ्चिषीवहि
अवमुञ्चिषीमहि