अव + मुञ्च् धातुरूपाणि - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवमुञ्चिता
अवमुञ्चितारौ
अवमुञ्चितारः
मध्यम
अवमुञ्चितासे
अवमुञ्चितासाथे
अवमुञ्चिताध्वे
उत्तम
अवमुञ्चिताहे
अवमुञ्चितास्वहे
अवमुञ्चितास्महे