अव + मङ्क् धातुरूपाणि - मकिँ मण्डने - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवमङ्किषीष्ट
अवमङ्किषीयास्ताम्
अवमङ्किषीरन्
मध्यम
अवमङ्किषीष्ठाः
अवमङ्किषीयास्थाम्
अवमङ्किषीध्वम्
उत्तम
अवमङ्किषीय
अवमङ्किषीवहि
अवमङ्किषीमहि