अव + बिन्द् धातुरूपाणि - बिदिँ अवयवे - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अवबिन्दति
अवबिन्दतः
अवबिन्दन्ति
मध्यम
अवबिन्दसि
अवबिन्दथः
अवबिन्दथ
उत्तम
अवबिन्दामि
अवबिन्दावः
अवबिन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अवबिबिन्द
अवबिबिन्दतुः
अवबिबिन्दुः
मध्यम
अवबिबिन्दिथ
अवबिबिन्दथुः
अवबिबिन्द
उत्तम
अवबिबिन्द
अवबिबिन्दिव
अवबिबिन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अवबिन्दिता
अवबिन्दितारौ
अवबिन्दितारः
मध्यम
अवबिन्दितासि
अवबिन्दितास्थः
अवबिन्दितास्थ
उत्तम
अवबिन्दितास्मि
अवबिन्दितास्वः
अवबिन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अवबिन्दिष्यति
अवबिन्दिष्यतः
अवबिन्दिष्यन्ति
मध्यम
अवबिन्दिष्यसि
अवबिन्दिष्यथः
अवबिन्दिष्यथ
उत्तम
अवबिन्दिष्यामि
अवबिन्दिष्यावः
अवबिन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अवबिन्दतात् / अवबिन्दताद् / अवबिन्दतु
अवबिन्दताम्
अवबिन्दन्तु
मध्यम
अवबिन्दतात् / अवबिन्दताद् / अवबिन्द
अवबिन्दतम्
अवबिन्दत
उत्तम
अवबिन्दानि
अवबिन्दाव
अवबिन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाबिन्दत् / अवाबिन्दद्
अवाबिन्दताम्
अवाबिन्दन्
मध्यम
अवाबिन्दः
अवाबिन्दतम्
अवाबिन्दत
उत्तम
अवाबिन्दम्
अवाबिन्दाव
अवाबिन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवबिन्देत् / अवबिन्देद्
अवबिन्देताम्
अवबिन्देयुः
मध्यम
अवबिन्देः
अवबिन्देतम्
अवबिन्देत
उत्तम
अवबिन्देयम्
अवबिन्देव
अवबिन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवबिन्द्यात् / अवबिन्द्याद्
अवबिन्द्यास्ताम्
अवबिन्द्यासुः
मध्यम
अवबिन्द्याः
अवबिन्द्यास्तम्
अवबिन्द्यास्त
उत्तम
अवबिन्द्यासम्
अवबिन्द्यास्व
अवबिन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाबिन्दीत् / अवाबिन्दीद्
अवाबिन्दिष्टाम्
अवाबिन्दिषुः
मध्यम
अवाबिन्दीः
अवाबिन्दिष्टम्
अवाबिन्दिष्ट
उत्तम
अवाबिन्दिषम्
अवाबिन्दिष्व
अवाबिन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाबिन्दिष्यत् / अवाबिन्दिष्यद्
अवाबिन्दिष्यताम्
अवाबिन्दिष्यन्
मध्यम
अवाबिन्दिष्यः
अवाबिन्दिष्यतम्
अवाबिन्दिष्यत
उत्तम
अवाबिन्दिष्यम्
अवाबिन्दिष्याव
अवाबिन्दिष्याम