अव + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अवज्योतति
अवज्योततः
अवज्योतन्ति
मध्यम
अवज्योतसि
अवज्योतथः
अवज्योतथ
उत्तम
अवज्योतामि
अवज्योतावः
अवज्योतामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अवजुज्योत
अवजुज्युततुः
अवजुज्युतुः
मध्यम
अवजुज्योतिथ
अवजुज्युतथुः
अवजुज्युत
उत्तम
अवजुज्योत
अवजुज्युतिव
अवजुज्युतिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अवज्योतिता
अवज्योतितारौ
अवज्योतितारः
मध्यम
अवज्योतितासि
अवज्योतितास्थः
अवज्योतितास्थ
उत्तम
अवज्योतितास्मि
अवज्योतितास्वः
अवज्योतितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अवज्योतिष्यति
अवज्योतिष्यतः
अवज्योतिष्यन्ति
मध्यम
अवज्योतिष्यसि
अवज्योतिष्यथः
अवज्योतिष्यथ
उत्तम
अवज्योतिष्यामि
अवज्योतिष्यावः
अवज्योतिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अवज्योततात् / अवज्योतताद् / अवज्योततु
अवज्योतताम्
अवज्योतन्तु
मध्यम
अवज्योततात् / अवज्योतताद् / अवज्योत
अवज्योततम्
अवज्योतत
उत्तम
अवज्योतानि
अवज्योताव
अवज्योताम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाज्योतत् / अवाज्योतद्
अवाज्योतताम्
अवाज्योतन्
मध्यम
अवाज्योतः
अवाज्योततम्
अवाज्योतत
उत्तम
अवाज्योतम्
अवाज्योताव
अवाज्योताम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवज्योतेत् / अवज्योतेद्
अवज्योतेताम्
अवज्योतेयुः
मध्यम
अवज्योतेः
अवज्योतेतम्
अवज्योतेत
उत्तम
अवज्योतेयम्
अवज्योतेव
अवज्योतेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवज्युत्यात् / अवज्युत्याद्
अवज्युत्यास्ताम्
अवज्युत्यासुः
मध्यम
अवज्युत्याः
अवज्युत्यास्तम्
अवज्युत्यास्त
उत्तम
अवज्युत्यासम्
अवज्युत्यास्व
अवज्युत्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाज्युतत् / अवाज्युतद् / अवाज्योतीत् / अवाज्योतीद्
अवाज्युतताम् / अवाज्योतिष्टाम्
अवाज्युतन् / अवाज्योतिषुः
मध्यम
अवाज्युतः / अवाज्योतीः
अवाज्युततम् / अवाज्योतिष्टम्
अवाज्युतत / अवाज्योतिष्ट
उत्तम
अवाज्युतम् / अवाज्योतिषम्
अवाज्युताव / अवाज्योतिष्व
अवाज्युताम / अवाज्योतिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाज्योतिष्यत् / अवाज्योतिष्यद्
अवाज्योतिष्यताम्
अवाज्योतिष्यन्
मध्यम
अवाज्योतिष्यः
अवाज्योतिष्यतम्
अवाज्योतिष्यत
उत्तम
अवाज्योतिष्यम्
अवाज्योतिष्याव
अवाज्योतिष्याम