अव + ज्युत् धातुरूपाणि - ज्युतिँर् भासने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवाज्युतत् / अवाज्युतद् / अवाज्योतीत् / अवाज्योतीद्
अवाज्युतताम् / अवाज्योतिष्टाम्
अवाज्युतन् / अवाज्योतिषुः
मध्यम
अवाज्युतः / अवाज्योतीः
अवाज्युततम् / अवाज्योतिष्टम्
अवाज्युतत / अवाज्योतिष्ट
उत्तम
अवाज्युतम् / अवाज्योतिषम्
अवाज्युताव / अवाज्योतिष्व
अवाज्युताम / अवाज्योतिष्म