अव + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवच्योतिषीष्ट
अवच्योतिषीयास्ताम्
अवच्योतिषीरन्
मध्यम
अवच्योतिषीष्ठाः
अवच्योतिषीयास्थाम्
अवच्योतिषीध्वम्
उत्तम
अवच्योतिषीय
अवच्योतिषीवहि
अवच्योतिषीमहि