अव + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवच्योततात् / अवच्योतताद् / अवच्योततु
अवच्योतताम्
अवच्योतन्तु
मध्यम
अवच्योततात् / अवच्योतताद् / अवच्योत
अवच्योततम्
अवच्योतत
उत्तम
अवच्योतानि
अवच्योताव
अवच्योताम