अव + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवच्योतिता
अवच्योतितारौ
अवच्योतितारः
मध्यम
अवच्योतितासि
अवच्योतितास्थः
अवच्योतितास्थ
उत्तम
अवच्योतितास्मि
अवच्योतितास्वः
अवच्योतितास्मः