अव + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवाच्युतत् / अवाच्युतद् / अवाच्योतीत् / अवाच्योतीद्
अवाच्युतताम् / अवाच्योतिष्टाम्
अवाच्युतन् / अवाच्योतिषुः
मध्यम
अवाच्युतः / अवाच्योतीः
अवाच्युततम् / अवाच्योतिष्टम्
अवाच्युतत / अवाच्योतिष्ट
उत्तम
अवाच्युतम् / अवाच्योतिषम्
अवाच्युताव / अवाच्योतिष्व
अवाच्युताम / अवाच्योतिष्म