अव + च्युत् धातुरूपाणि - च्युतिँर् आसेचने - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवचुच्योत
अवचुच्युततुः
अवचुच्युतुः
मध्यम
अवचुच्योतिथ
अवचुच्युतथुः
अवचुच्युत
उत्तम
अवचुच्योत
अवचुच्युतिव
अवचुच्युतिम