अव + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवचित्येत
अवचित्येयाताम्
अवचित्येरन्
मध्यम
अवचित्येथाः
अवचित्येयाथाम्
अवचित्येध्वम्
उत्तम
अवचित्येय
अवचित्येवहि
अवचित्येमहि