अव + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवचित्यताम्
अवचित्येताम्
अवचित्यन्ताम्
मध्यम
अवचित्यस्व
अवचित्येथाम्
अवचित्यध्वम्
उत्तम
अवचित्यै
अवचित्यावहै
अवचित्यामहै