अव + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवचेतिता
अवचेतितारौ
अवचेतितारः
मध्यम
अवचेतितासे
अवचेतितासाथे
अवचेतिताध्वे
उत्तम
अवचेतिताहे
अवचेतितास्वहे
अवचेतितास्महे