अव + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अवचेतिषीष्ट
अवचेतिषीयास्ताम्
अवचेतिषीरन्
मध्यम
अवचेतिषीष्ठाः
अवचेतिषीयास्थाम्
अवचेतिषीध्वम्
उत्तम
अवचेतिषीय
अवचेतिषीवहि
अवचेतिषीमहि