अव + चित् धातुरूपाणि - चितीँ सञ्ज्ञाने - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
अवचेतति
अवचेततः
अवचेतन्ति
मध्यम
अवचेतसि
अवचेतथः
अवचेतथ
उत्तम
अवचेतामि
अवचेतावः
अवचेतामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
अवचिचेत
अवचिचिततुः
अवचिचितुः
मध्यम
अवचिचेतिथ
अवचिचितथुः
अवचिचित
उत्तम
अवचिचेत
अवचिचितिव
अवचिचितिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
अवचेतिता
अवचेतितारौ
अवचेतितारः
मध्यम
अवचेतितासि
अवचेतितास्थः
अवचेतितास्थ
उत्तम
अवचेतितास्मि
अवचेतितास्वः
अवचेतितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
अवचेतिष्यति
अवचेतिष्यतः
अवचेतिष्यन्ति
मध्यम
अवचेतिष्यसि
अवचेतिष्यथः
अवचेतिष्यथ
उत्तम
अवचेतिष्यामि
अवचेतिष्यावः
अवचेतिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
अवचेततात् / अवचेतताद् / अवचेततु
अवचेतताम्
अवचेतन्तु
मध्यम
अवचेततात् / अवचेतताद् / अवचेत
अवचेततम्
अवचेतत
उत्तम
अवचेतानि
अवचेताव
अवचेताम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाचेतत् / अवाचेतद्
अवाचेतताम्
अवाचेतन्
मध्यम
अवाचेतः
अवाचेततम्
अवाचेतत
उत्तम
अवाचेतम्
अवाचेताव
अवाचेताम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवचेतेत् / अवचेतेद्
अवचेतेताम्
अवचेतेयुः
मध्यम
अवचेतेः
अवचेतेतम्
अवचेतेत
उत्तम
अवचेतेयम्
अवचेतेव
अवचेतेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवचित्यात् / अवचित्याद्
अवचित्यास्ताम्
अवचित्यासुः
मध्यम
अवचित्याः
अवचित्यास्तम्
अवचित्यास्त
उत्तम
अवचित्यासम्
अवचित्यास्व
अवचित्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाचेतीत् / अवाचेतीद्
अवाचेतिष्टाम्
अवाचेतिषुः
मध्यम
अवाचेतीः
अवाचेतिष्टम्
अवाचेतिष्ट
उत्तम
अवाचेतिषम्
अवाचेतिष्व
अवाचेतिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
अवाचेतिष्यत् / अवाचेतिष्यद्
अवाचेतिष्यताम्
अवाचेतिष्यन्
मध्यम
अवाचेतिष्यः
अवाचेतिष्यतम्
अवाचेतिष्यत
उत्तम
अवाचेतिष्यम्
अवाचेतिष्याव
अवाचेतिष्याम